Avsnitt

  • Shri Parshvanath Stotram by Gyanmati Mataji ज्ञानमती माताजी विरचित श्री पार्श्वनाथ स्तोत्रम् ★
    स्रग्धरा छन्द (२१ अक्षरी)

    श्रीमान् पाश्र्वो जिनेन्द्र:, परमसुखरसानन्दकंदैकपिंड:।

    चिच्चैतन्यस्वभावी, भुवि सकलकले:, कुण्डदण्डप्रचण्ड:।।

    भ्राजिष्णुस्त्वं सहिष्णु:, कमठशठकृतेनोपसर्गस्य जिष्णु:।

    त्वां भक्त्या नौमि नित्यं, समरसिकमना, मे क्षमारत्नसिद्ध्यै।।१।।

    मत्तविलासिनी छंद (२१ अक्षरी)

    १माधवमास्यसिते द्वितये दिवसे किल गर्भमित: प्रभु:।

    पौषसुमास्यसितैकयुता दशमीदिवसे जनिमाप स:।।

    जन्मतिथौ च दिशावसनो नवहस्ततनु: खलु तीर्थकृत्।

    शालिनवांकुरसद्द्युतिमान् शतवर्षमितायुरवेत् स मां।।२।।

    प्रभद्रक छंद (२२ अक्षरी)

    ध्याननिमग्नपाश्र्वमुनिपं, विलोक्य कमठासुर: कुपितवान्।

    मूसलधारयोग्रपवनैर्भयंकरमहोपसर्गमिति स: ।।

    वन्हिकणान् ववर्ष दृषद:, पिशाचपरिवेष्टितश्च कृतवान्।

    मंदरशैलवद्दृढमना:, चचाल नहि योगतो जिनवर:।।३।

    अश्वललित छन्द (२३ अक्षरी)

    फणपतिरासनस्य चलनात् त्वरं, सह समाययौ वनितया।

    असितमधौ चतुर्दश दिने, सुबोधरविरुद्ययौ च जिन! ते।।

    गलितमदस्तदा स कमठासुरो जिनविभुंं श्रित: सदसि वै।

    जिनवचनौषधं किल पपौ, समस्तभवरोगशांतकरणं।।४।।

    मत्ताक्रीड़ा छन्द (२३ अक्षरी)

    संप्राप्नोत् शुक्लासप्तम्यां, नभसि वसुगुणमणिखचितवसुधां।

    सम्मेद: शैलेन्द्रो वंद्य:, सततमपि गणिमुनिसुरखगनरै:।।

    वाराणस्यां ब्राह्मी सूते, स्म विकसितकृतमुनिहृदयकमलं।

    सर्पश्चिन्हो भाति त्रेधा, जिनचरणकमलमहमपि च नुवे।।५।।

    अनुष्टुप् छन्द

    विश्वसेनसुत: पाश्र्व:, त्वत्प्रसादात् क्षमाखने!।

    सर्वंसहा मतिर्मे स्यात्, तावद्यावत् शिवो न हि।।६।।

  • Ganesh 12 Naam Stotra गणेश द्वादश नाम स्तोत्र ★
    प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् |
    भक्तावासं स्मरेन्नित्यमायुःकामार्थसिद्धये ||

    प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् |
    तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम् ||

    पंचमं च षष्ठं विकटमेव च ।
    सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टमम् ||

    नवमं भालचन्द्रं च दशमं तु विनायकम् |
    एकादशं गणपतिं द्वादशं तु गजाननम् ||

    द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः |
    न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो ||

    विद्यार्थी लभते विद्यां धनार्थी लभते धनम् |
    पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् ||

    जपेद् गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् |
    संवत्सरेण च संसिद्धिं लभते नात्र संशयः ||

    अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् |
    तस्य विद्या भवेत् सर्वा गणेशस्य प्रसादतः ||

    || इतिश्रीनारदपुराणे संकटनाशननाम गणेशद्वादशनामस्तोत्रं सम्पूर्णम् ||

  • Saknas det avsnitt?

    Klicka här för att uppdatera flödet manuellt.

  • Ekadashmukh Hanumat Kavacham एकादशमुख हनुमत्कवचम् •
    ॥ ॐ गण गणपतये नमः ॥

    ॥ लोपामुद्रा उवाच ॥

    कुम्भोद्भव दयासिन्धो श्रुतं हनुमतः परम् ।

    यन्त्रमन्त्रादिकं सर्वं त्वन्मुखोदीरितं मया ॥ १॥

    दयां कुरु मयि प्राणनाथ वेदितुमुत्सहे ।

    कवचं वायुपुत्रस्य एकादशमुखात्मनः ॥ २॥

    इत्येवं वचनं श्रुत्वा प्रियायाः प्रश्रयान्वितम् ।

    वक्तुं प्रचक्रमे तत्र लोपामुद्रां प्रति प्रभुः ॥ ३॥

    ॥ अगस्त्य उवाच ॥

    नमस्कृत्वा रामदूतां हनुमन्तं महामतिम् ।

    ब्रह्मप्रोक्तं तु कवचं शृणु सुन्दरि सादरम् ॥ ४॥

    सनन्दनाय सुमहच्चतुराननभाषितम् ।

    कवचं कामदं दिव्यं रक्षःकुलनिबर्हणम् ॥ ५॥

    सर्वसम्पत्प्रदं पुण्यं मर्त्यानां मधुरस्वरे ।

    ॐ अस्य श्रीकवचस्यैकादशवक्त्रस्य धीमतः ॥ ६॥

    हनुमत्स्तुतिमन्त्रस्य सनन्दन ऋषिः स्मृतः ।

    प्रसन्नात्मा हनूमांश्च देवता परिकीर्तिता ॥ ७॥

    छन्दोऽनुष्टुप् समाख्यातं बीजं वायुसुतस्तथा ।

    मुख्यः प्राणः शक्तिरिति विनियोगः प्रकीर्तितः ॥ ८॥

    सर्वकामार्थसिद्ध्यर्थं जप एवमुदीरयेत् ।

    ॐ स्फ्रें-बीजं शक्तिधृक् पातु शिरो मे पवनात्मजः ॥ ९॥

    क्रौं-बीजात्मा नयनयोः पातु मां वानरेश्वरः ।

    क्षं-बीजरूपः कर्णौ मे सीताशोकविनाशनः ॥ १०॥

    ग्लौं-बीजवाच्यो नासां मे लक्ष्मणप्राणदायकः ।

    वं-बीजार्थश्च कण्ठं मे पातु चाक्षयकारकः ॥ ११॥

    ऐं-बीजवाच्यो हृदयं पातु मे कपिनायकः ।

    वं-बीजकीर्तितः पातु बाहू मे चाञ्जनीसुतः ॥ १२॥ ह्रां-बीजो राक्षसेन्द्रस्य दर्पहा पातु चोदरम् ।

    ह्रसौं-बीजमयो मध्यं पातु लङ्काविदाहकः ॥ १३॥

    ह्रीं-बीजधरः पातु गुह्यं देवेन्द्रवन्दितः ।

    रं-बीजात्मा सदा पातु चोरू वार्धिलंघनः ॥ १४॥

    सुग्रीवसचिवः पातु जानुनी मे मनोजवः ।

    पादौ पादतले पातु द्रोणाचलधरो हरिः ॥ १५॥

    आपादमस्तकं पातु रामदूतो महाबलः ।

    पूर्वे वानरवक्त्रो मामाग्नेय्यां क्षत्रियान्तकृत् ॥ १६॥

    दक्षिणे नारसिंहस्तु नैऋर्त्यां गणनायकः ।

    वारुण्यां दिशि मामव्यात्खगवक्त्रो हरीश्वरः ॥ १७॥

    वायव्यां भैरवमुखः कौबेर्यां पातु मां सदा ।

    क्रोडास्यः पातु मां नित्यमैशान्यां रुद्ररूपधृक् ॥ १८॥

    ऊर्ध्वं हयाननः पातु गुह्याधः सुमुखस्तथा ।

    रामास्यः पातु सर्वत्र सौम्यरूपो महाभुजः ॥ १९॥

    इत्येवं रामदूतस्य कवचं यः पठेत्सदा ।

    एकादशमुखस्यैतद्गोप्यं वै कीर्तितं मया ॥ २०॥

    रक्षोघ्नं कामदं सौम्यं सर्वसम्पद्विधायकम् ।

    पुत्रदं धनदं चोग्रशत्रुसंघविमर्दनम् ॥ २१॥

    स्वर्गापवर्गदं दिव्यं चिन्तितार्थप्रदं शुभम् ।

    एतत्कवचमज्ञात्वा मन्त्रसिद्धिर्न जायते ॥ २२॥

    चत्वारिंशत्सहस्राणि पठेच्छुद्धात्मको नरः ।

    एकवारं पठेन्नित्यं कवचं सिद्धिदं पुमान् ॥ २३॥

    द्विवारं वा त्रिवारं वा पठन्नायुष्यमाप्नुयात् ।

    क्रमादेकादशादेवमावर्तनजपात्सुधीः ॥ २४॥

    वर्षान्ते दर्शनं साक्षाल्लभते नात्र संशयः ।

    यं यं चिन्तयते चार्थं तं तं प्राप्नोति पूरुषः ॥ २५॥

    ब्रह्मोदीरितमेतद्धि तवाग्रे कथितं महत् ॥ २६॥

    इत्येवमुक्त्वा वचनं महर्षिस्तूष्णीं बभूवेन्दुमुखीं निरीक्ष्य ।

    संहृष्टचित्तापि तदा तदीयपादौ ननामातिमुदा स्वभर्तुः ॥ २७॥

    ॥ इति श्री एकादशमुख हनुमत्कवचम् सम्पूर्णम् ॥

  • Sri Kumari Stotram श्री कुमारी स्तोत्रम् ★
    जगत्पूज्ये जगद्वन्द्ये सर्वशक्तिस्वरूपिणि ।
    पूजां गृहाण कौमारि जगन्मातर्नमोऽस्तु ते ॥ १ ॥

    त्रिपुरां त्रिगुणाधारां त्रिवर्गज्ञानरूपिणीम् ।
    त्रैलोक्यवन्दितां देवीं त्रिमूर्ति पूजयाम्यहम् ॥२॥

    कलात्मिकां कलातीतां कारुण्यहृदयां शिवाम्
    कल्याणजननीं देवीं कल्याणीं पूजयाम्यहम् ॥३॥

    अणिमादिगुणाधरामकाराद्यक्षरात्मिकाम् ।
    अनन्तशक्तिकां लक्ष्मीं रोहिणीं पूजयाम्यहम् ॥४॥

    कामचारीं शुभां कान्तां कालचक्रस्वरूपिणीम् ।
    कामदां करुणोदारां कालिकां पूजयाम्यहम् ॥५॥

    चण्डवीरां चण्डमायां चण्डमुण्डप्रभञ्जिनीम् ।
    पूजयामि सदा देवीं चण्डिकां चण्डविक्रमाम् ॥६॥

    सदानन्दकरीं शान्तां सर्वदेवनमस्कृताम् ।
    सर्वभूतात्मिकां लक्ष्मीं शाम्भवीं पूजयाम्यहम् ॥७॥

    दुर्गमे दुस्तरे कार्ये भवदुःखविनाशिनीम् । पूजयामि सदा भक्त्या दुर्गां दुर्गार्तिनाशिनीम् ॥८ ॥

    सुन्दरीं स्वर्णवर्णाभां सुखसौभाग्यदायिनीम्।
    सुभद्रजननीं देवीं सुभद्रां पूजयाम्यहम् ॥९॥

    इति श्री कुमारी स्तोत्रम् ।

  • Shri Shiv Shatangayu Mantra श्री शिव शतांगायु मन्त्र ◆
    गंभीर से गंभीर बीमारियों को दूर करता है यह शिव का सौ साल तक की आयु देने वाला मंत्र |
    शत्रु को ध्वस्त कर देता है। बिमारिओ को परास्त कर देता है। सभी दोषो का विनाश कर देता है मारण- मोहन स्तम्भन सभी को ध्वस्त कर देता है ।

    मंत्र : ॐ ह्रीं श्रीं ह्रीं ह्रीँ हैं ह्रः हन हन दह दह पच पच गृहाण गृहाण मारय मारय मर्दय मर्दय महा महा भैरव भैरव रूपेण धुनय धुनय कम्पय कम्पय विघ्नय विघ्नय
    विश्वेश्वरी क्षोभय क्षोभय कटु कटु मोहय मोहय हुम् स्वाहा ||

  • Karz Mukti Mantra कर्ज़मुक्ति मन्त्र ■

    ऐसा माना जाता है कि यदि आप कर्ज में डूबे हैं और लाख कोशिशों के बावजूद आप कर्ज नहीं चुका पा रहे हैं तो इस मंत्र
    ★ ॐ आं ह्रीं क्रीं श्रीं श्रियै नमः ममालक्ष्मीं नाशय ममृणोत्तीर्णं कुरु कुरु संपदं वर्धय स्वाहा ★
    का जाप करने से कर्ज से मुक्ति मिल जाती है। 44 दिनों तक 10,000 बार इस मंत्र से जाप करने से धन का लाभ जीवन में होता है साथ ही इंसान को अपने कर्ज से मुक्ति दिलाने में भी सहायक होता है।

  • Chandra Stotra चन्द्र स्तोत्र ★

    श्वेताम्बर: श्वेतवपु: किरीटी,
    श्वेतद्युतिर्दण्डधरो द्विबाहु: ।
    चन्द्रो मृतात्मा वरद: शशांक:,
    श्रेयांसि मह्यं प्रददातु देव: ।।1।।

    दधिशंखतुषाराभं क्षीरोदार्णवसम्भवम् ।
    नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम्।।2।।

    क्षीरसिन्धुसमुत्पन्नो रोहिणी सहित: प्रभु: ।
    हरस्य मुकुटावास: बालचन्द्र नमोsस्तु ते ।।3।।

    सुधायया यत्किरणा: पोषयन्त्योषधीवनम्।
    सर्वान्नरसहेतुं तं नमामि सिन्धुनन्दनम्।।4।।

    राकेशं तारकेशं च रोहिणीप्रियसुन्दरम् ।
    ध्यायतां सर्वदोषघ्नं नमामीन्दुं मुहुर्मुहु: ।।5।।

    इति मन्त्रमहार्णवे चन्द्रमस: स्तोत्रम् ।।

  • Rahu Shanti Jain Mantra Jaap राहु शांति जैन मंत्र जाप
    ★ ॐ नमो अर्हते भगवते श्रीमते नेमि तीर्थंकराय सर्वाण्हयक्ष कुष्मांडीयक्षी सहिताय ॐ आं क्रीं ह्रीं ह्रः राहुमहाग्रह मम दुष्टग्रह, रोग कष्ट निवारणं सर्व शान्तिं च कुरू कुरू हूं फट् । ★

  • Shani Kavach शनि कवच •
    अथ श्री शनिकवचम्
    अस्य श्री शनैश्चरकवचस्तोत्रमंत्रस्य कश्यप ऋषिः
    अनुष्टुप् छन्दः शनैश्चरो देवता शीं शक्तिः शूं कीलकम् शनैश्चरप्रीत्यर्थं जपे विनियोगः II

    निलांबरो नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान् II
    चतुर्भुजः सूर्यसुतः प्रसन्नः सदा मम स्याद्वरदः प्रशान्तः II १ II
    ब्रह्मोवाच II
    श्रुणूध्वमृषयः सर्वे शनिपीडाहरं महत् I
    कवचं शनिराजस्य सौरेरिदमनुत्तमम् II २ II
    कवचं देवतावासं वज्रपंजरसंज्ञकम् I
    शनैश्चरप्रीतिकरं सर्वसौभाग्यदायकम् II ३ II
    ॐ श्रीशनैश्चरः पातु भालं मे सूर्यनंदनः I
    नेत्रे छायात्मजः पातु पातु कर्णौ यमानुजः II ४ II
    नासां वैवस्वतः पातु मुखं मे भास्करः सदा I
    स्निग्धकंठःश्च मे कंठं भुजौ पातु महाभुजः II ५ II
    स्कंधौ पातु शनिश्चैव करौ पातु शुभप्रदः I
    वक्षः पातु यमभ्राता कुक्षिं पात्वसितत्सथा II ६ II
    नाभिं ग्रहपतिः पातु मंदः पातु कटिं तथा I
    ऊरू ममांतकः पातु यमो जानुयुगं तथा II ७ II
    पादौ मंदगतिः पातु सर्वांगं पातु पिप्पलः I
    अङ्गोपाङ्गानि सर्वाणि रक्षेन्मे सूर्यनंदनः II ८ II
    इत्येतत्कवचं दिव्यं पठेत्सूर्यसुतस्य यः I
    न तस्य जायते पीडा प्रीतो भवति सूर्यजः II ९ II
    व्ययजन्मद्वितीयस्थो मृत्युस्थानगतोSपि वा I
    कलत्रस्थो गतो वापि सुप्रीतस्तु सदा शनिः II १० II
    अष्टमस्थे सूर्यसुते व्यये जन्मद्वितीयगे I
    कवचं पठतो नित्यं न पीडा जायते क्वचित् II ११ II
    इत्येतत्कवचं दिव्यं सौरेर्यनिर्मितं पुरा I
    द्वादशाष्टमजन्मस्थदोषान्नाशायते सदा I
    जन्मलग्नास्थितान्दोषान्सर्वान्नाशयते प्रभुः II १२ II
    • II इति श्रीब्रह्मांडपुराणे ब्रह्म-नारदसंवादे शनैश्चरकवचं संपूर्णं II

  • Shri Lakshmi Suktam श्री लक्ष्मी सूक्तम् ★

    पद्मानने पद्मिनि पद्मपत्रे पद्मप्रिये पद्मदलायताक्षि।
    विश्वप्रिये विश्वमनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व॥

    - हे लक्ष्मी देवी! आप कमलमुखी, कमल पुष्प पर विराजमान, कमल-दल के समान नेत्रों वाली, कमल पुष्पों को पसंद करने वाली हैं। सृष्टि के सभी जीव आपकी कृपा की कामना करते हैं। आप सबको मनोनुकूल फल देने वाली हैं। हे देवी! आपके चरण-कमल सदैव मेरे हृदय में स्थित हों।

    पद्मानने पद्मऊरू पद्माक्षी पद्मसम्भवे।
    तन्मे भजसिं पद्माक्षि येन सौख्यं लभाम्यहम्‌॥

    - हे लक्ष्मी देवी! आपका श्रीमुख, ऊरु भाग, नेत्र आदि कमल के समान हैं। आपकी उत्पत्ति कमल से हुई है। हे कमलनयनी! मैं आपका स्मरण करता हूँ, आप मुझ पर कृपा करें।

    अश्वदायी गोदायी धनदायी महाधने।
    धनं मे जुष तां देवि सर्वांकामांश्च देहि मे॥

    - हे देवी! अश्व, गौ, धन आदि देने में आप समर्थ हैं। आप मुझे धन प्रदान करें। हे माता! मेरी सभी कामनाओं को आप पूर्ण करें।

    पुत्र पौत्र धनं धान्यं हस्त्यश्वादिगवेरथम्‌।
    प्रजानां भवसी माता आयुष्मंतं करोतु मे॥

    - हे देवी! आप सृष्टि के समस्त जीवों की माता हैं। आप मुझे पुत्र-पौत्र, धन-धान्य, हाथी-घोड़े, गौ, बैल, रथ आदि प्रदान करें। आप मुझे दीर्घ-आयुष्य बनाएँ।

    धनमाग्नि धनं वायुर्धनं सूर्यो धनं वसु।
    धन मिंद्रो बृहस्पतिर्वरुणां धनमस्तु मे॥

    - हे लक्ष्मी! आप मुझे अग्नि, धन, वायु, सूर्य, जल, बृहस्पति, वरुण आदि की कृपा द्वारा धन की प्राप्ति कराएँ।

    वैनतेय सोमं पिव सोमं पिवतु वृत्रहा।
    सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः॥

    हे वैनतेय पुत्र गरुड़! वृत्रासुर के वधकर्ता, इंद्र, आदि समस्त देव जो अमृत पीने वाले हैं, मुझे अमृतयुक्त धन प्रदान करें।

    न क्रोधो न च मात्सर्यं न लोभो नाशुभामतिः।
    भवन्ति कृतपुण्यानां भक्तानां सूक्त जापिनाम्‌॥

    - इस सूक्त का पाठ करने वाले की क्रोध, मत्सर, लोभ व अन्य अशुभ कर्मों में वृत्ति नहीं रहती, वे सत्कर्म की ओर प्रेरित होते हैं।

    सरसिजनिलये सरोजहस्ते धवलतरांशुक गंधमाल्यशोभे।
    भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरी प्रसीद मह्यम्‌॥

    - हे त्रिभुवनेश्वरी! हे कमलनिवासिनी! आप हाथ में कमल धारण किए रहती हैं। श्वेत, स्वच्छ वस्त्र, चंदन व माला से युक्त हे विष्णुप्रिया देवी! आप सबके मन की जानने वाली हैं। आप मुझ दीन पर कृपा करें।

    विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम्‌।
    लक्ष्मीं प्रियसखीं देवीं नमाम्यच्युतवल्लभाम॥

    - भगवान विष्णु की प्रिय पत्नी, माधवप्रिया, भगवान अच्युत की प्रेयसी, क्षमा की मूर्ति, लक्ष्मी देवी मैं आपको बारंबार नमन करता हूँ।

    महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि।
    तन्नो लक्ष्मीः प्रचोदयात्‌॥

    - हम महादेवी लक्ष्मी का स्मरण करते हैं। विष्णुपत्नी लक्ष्मी हम पर कृपा करें, वे देवी हमें सत्कार्यों की ओर प्रवृत्त करें।

    चंद्रप्रभां लक्ष्मीमेशानीं सूर्याभांलक्ष्मीमेश्वरीम्‌।
    चंद्र सूर्याग्निसंकाशां श्रिय देवीमुपास्महे॥

    - जो चंद्रमा की आभा के समान शीतल और सूर्य के समान परम तेजोमय हैं उन परमेश्वरी लक्ष्मीजी की हम आराधना करते हैं।

    श्रीर्वर्चस्वमायुष्यमारोग्यमाभिधाच्छ्रोभमानं महीयते।
    धान्य धनं पशु बहु पुत्रलाभम्‌ सत्संवत्सरं दीर्घमायुः॥

    - इस लक्ष्मी सूक्त का पाठ करने से व्यक्ति श्री, तेज, आयु, स्वास्थ्य से युक्त होकर शोभायमान रहता है। वह धन-धान्य व पशु धन सम्पन्न, पुत्रवान होकर दीर्घायु होता है।

    ॥ इति श्रीलक्ष्मी सूक्तम्‌ संपूर्णम्‌ ॥


  • Gayatri Chalisa गायत्री चालीसा •
    दोहा •
    ह्रीं श्रीं क्लीं मेधा प्रभा जीवन ज्योति प्रचण्ड ।
    शांति क्रांति जागृति प्रगति रचना शक्ति अखण्ड ॥
    जगत जननी मंगल करनि गायत्री सुखधाम ।
    प्रणवों सावित्री स्वधा स्वाहा पूरन काम॥

    भूर्भुवः स्वः ॐ युत जननी। गायत्री नित कलिमल दहनी॥
    अक्षर चौबिस परम पुनीता। इनमें बसें शास्त्र श्रुति गीता॥
    शाश्वत सतोगुणी सतरूपा। सत्य सनातन सुधा अनूपा॥
    हंसारूढ़ श्वेतांबर धारी। स्वर्ण कांति शुचि गगन बिहारी॥
    पुस्तक पुष्प कमण्डल माला। शुभ्रवर्ण तनु नयन विशाला॥
    ध्यान धरत पुलकित हिय होई। सुख उपजत दुःख दुरमति खोई॥
    कामधेनु तुम सुर तरु छाया। निराकार की अद्भुत माया॥
    तुम्हरी शरण गहै जो कोई। तरै सकल संकट सों सोई॥
    सरस्वती लक्ष्मी तुम काली। दिपै तुम्हारी ज्योति निराली॥
    तुम्हरी महिमा पार न पावै। जो शरद शतमुख गुण गावैं॥
    चार वेद की मातु पुनीता। तुम ब्रह्माणी गौरी सीता॥
    महामंत्र जितने जग माहीं। कोऊ गायत्री सम नाहीं॥
    सुमिरत हिय में ज्ञान प्रकासै। आलस पाप अविद्या नासै॥
    सृष्टि बीज जग जननि भवानी। कालरात्रि वरदा कल्याणी॥
    ब्रह्मा विष्णु रुद्र सुर जेते। तुम सों पावें सुरता तेते॥
    तुम भक्तन की भक्त तुम्हारे। जननिहिं पुत्र प्राण ते प्यारे॥
    महिमा अपरंपार तुम्हारी। जय जय जय त्रिपदा भयहारी॥ पूरित सकल ज्ञान विज्ञाना। तुम सम अधिक न जग में आना॥ तुमहिं जानि कछु रहै न शेषा। तुमहिं पाए कछु रहै न क्लेशा॥
    जानत तुमहिं तुमहिं ह्वै जाई। पारस परसि कुधातु सुहाई॥ तुम्हरी शक्ति दपै सब ठाई। माता तुम सब ठौर समाई॥
    ग्रह नक्षत्र ब्रह्माण्ड घनेरे। सब गतिवान तुम्हारे प्रेरे॥
    सकल सृष्टि की प्राण विधाता। पालक पोषक नाशक त्राता॥
    मातेश्वरी दया व्रत धारी। तुम सन तरे पातकी भारी॥
    जापर कृपा तुम्हारी होई। तापर कृपा करें सब कोई॥
    मंद बुद्धि ते बुद्धि बल पावें। रोगी रोग रहित ह्वै जावें॥ दारिद मिटै कटै सब पीरा। नाशै दुःख हरै भव भीरा॥ ग्रह क्लेश चित चिन्ता भारी। नासै गायत्री भय हारी॥
    सन्तति हीन सुसन्तति पावें। सुख संपत्ति युत मोद मनावें॥ भूत पिशाच सब भय खावें। यम के दूत निकट नहिं आवें॥
    जो सधवा सुमिरें चित लाई। अछत सुहाग सदा सुखदाई॥ घर वर सुखप्रद लहैं कुमारी। विधवा रहें सत्य व्रत धारी॥ जयति जयति जगदंब भवानी। तुम सम और दयालु न दानी ॥ जो सद्गुरू सों दीक्षा पावें । सो साधन को

    सफल बनावें ॥

    सुमिरन करें सुरुचि बड़भागी। लहैं मनोरथ

    गृही विरागी ॥

    अष्ट सिद्धि नवनिधि की दाता। सब समर्थ

    गायत्री माता ॥

    ऋषि मुनि यती तपस्वी योगी। आरत अर्थी

    चिन्तित भोगी ॥

    जो जो शरण तुम्हारी आवें । सो सो मन वांछित फल पावैं॥

    बल बुद्धि विद्या शील स्वभाऊ। धन वैभव यश तेज उछाऊ ॥

    सकल बढ़ें उपजें सुख नाना। जो यह पाठ करै धरि ध्याना ॥

    दोहा • यह चालीसा भक्तियुक्त पाठ करें जो

    कोय ।

    तापर कृपा प्रसन्नता गायत्री की होय ॥

  • Mrityunjay Manas Puja Stotra मृत्युंजय मानस पूजा स्तोत्र ★


    कैलासे कमनीयरत्नखचिते कल्पद्रुममूलेस्थितं,
    कर्पूरस्फटिकेन्दुसुन्दरतनुं कात्यायनीसेवितम्।
    गंगातुंग तरंगरंजित जटाभारं कृपासागरं,
    कण्ठालंकृत शेषभूषणममुं मृत्युंजयं भावये ॥१॥

    आगत्य मृत्युंजय चन्द्रमौले व्याघ्राजिनालंकृत शूलपाणे । स्वभक्तसंरक्षण कामधेनो प्रसीद विश्वेश्वर पार्वतीश ॥२॥

    भास्वन्मौक्तिक तोरणे मरकत स्तंभायुतालंकृते,
    सौधे धूपसुवासिते मणिमये माणिक्य दीपाञ्चिते । ब्रह्मेन्द्रामर योगिपुंगव गणैर्युक्ते च कल्पद्रुमैः,
    श्रीमृत्युंजय सुस्थिरो भव विभो माणिक्यसिंहासने ॥ ३ ॥

    मन्दारमल्ली करवीरमाधवी पुंनाग नीलोत्पल चम्पकान्वितैः।
    कर्पूरपाटीर सुवासितैर्जलै राधत्स्व मृत्युंजय पाद्यमुत्तमम्॥४॥

    सुगंधपुष्पप्रकरैः सुवासितै- र्वियन्नदी शीतलवारिभिः शुभैः ।
    त्रिलोकनाथार्ति हरार्घ्यमारा-गृहाण मृत्युंजयसर्ववन्दित ॥५॥

    हिमांबु वासितैस्तोयैः शीतलैरतिपावनैः ।
    मृत्युंजय महादेव शुद्धाचमनमाचर ॥६॥

    दधिसहितं मधुप्रकीर्णं सुघृतसमन्वितधेनुदुग्धयुक्तं ।
    शुभकर मधुपर्कमाहर त्वं त्रिनयन मृत्युहर त्रिलोकवन्द्य ॥७॥

    पञ्चास्त्र शान्त पञ्चास्य पञ्चपातकसंहर ।
    पञ्चामृतस्नानमिदं कुरु मृत्युंजय प्रभो ॥८॥

    जगत्त्र्यीख्यात समस्ततीर्थ समाहृतैः कल्मषहारिभिश्च ।
    स्नानं सुतोयैः समुदाचर त्वं मृत्युंजयानन्त गुणाभिराम ॥९॥

    आनीतेनातिशुभ्रेण कौशेयेनामरद्रुमात्।
    मार्जयामि जटाभारं शिव मृत्युंजय प्रभो ॥ १० ॥

    नानाहोम विचित्राणि चीरचीनांबराणि च।
    विविधानि च दिव्यानि मृत्युंजय सुधारय ॥ ११ ॥

    विशुद्धमुक्ताफल जालरम्यं मनोहरं काञ्चनहेमसूत्रम् ।
    यज्ञोपवीतं परमं पवित्र माधत्स्व मृत्युंजय भक्तिगम्य ॥१२॥

    श्रीगन्धं घनसारकुंकुमयुतं कस्तूरिकापूरितं,
    कालेयेन हिमांबुना विरचितं मन्दारसंवासितम्।
    दिव्यं देवमनोहरं मणिमये पात्रे समारोपितं,
    सर्वांगेषु विलेपयामि सततं मृत्युंजय श्रीविभो ॥ १३ ॥

    अक्षतैर्धवलैर्दिव्यैः सम्यक्तिल समन्वितैः ।
    मृत्युंजय महादेव पूजयामि वृषध्वज ॥१४॥

    चंपकपंकज कुरवक कुन्दैः करवीरमल्लिका कुसुमैः ।
    विस्तारय निजमकुटं मृत्युंजय पुण्डरीक नयनाप्त ॥१५॥

    माणिक्यपादुकाद्वन्द्वे मौनिहृत्पद्ममन्दिरे ।
    पादौ सद्पद्मसदृशौ मृत्युंजय निवेशय ॥१६॥

    माणिक्यकेयूरकिरीटहारैः काञ्चीमणिस्थापित कुण्डलैश्च ।
    मन्ञ्जीरमुख्याभरणै र्मनोज्ञै-रंगानि मृत्युंजय भूषयामि ॥१७॥

    गजवदनस्कन्दधृते-नातिस्वच्छेन चामरयुगेन।
    गलदलकाननपद्मं मृत्युंजय भावयामि हृत्पद्मे ॥ १८ ॥

    मुक्तातपत्रं शशिकोटिशुभ्रं शुभप्रदं काञ्चनदण्डयुक्तं । माणिक्यसंस्थापितहेमकुंभं सुरेश मृत्युंजय तेऽर्पयामि ॥१९॥

    मणिमुकुरे निष्पटले त्रिजगद्गाढांधकार सप्ताश्वे । कन्दर्पकोटिसदृशं मृत्युंजय पश्य वदनमात्मीयम् ॥२०॥

    कर्पूरचूर्णं कपिलाज्यपूतं दास्यामि कालेयसमन्वितैश्च । समुद्भवं पावनगन्धधूपितं मृत्युंजयाङ्गं परिकल्पयामि ॥२१॥
    वर्तित्रयोपेतम खण्डदीप्त्या तमोहरं बाह्य मथान्तरं च । साज्यं समस्तामर वर्गहृद्यं सुरेश मृत्युंजय वंशदीपम् ॥२२॥

    राजान्नं मधुरान्वितं च मृदुलं माणिक्यपात्रेस्थितं,
    हिंगुजीरक सन्मरीचि मिलितैः शाकैरनेकैश्शुभैः ।
    साकं सम्यगपूप सूपसहितं सद्योघृतेनाप्लुतं,
    श्रीमृत्युंजय पार्वतीप्रिय विभो सापोशनं भुज्यताम् ॥२३॥
    कूष्माण्डवार्ता कपटोलिकानां फलानि रम्याणि च कारवल्या ।
    सुपाकयुक्तानि ससौरभाणि श्रीकण्ठ मृत्युंजय भक्षयेश ॥२४॥
    शीतलं मधुरं स्वच्छं पावनं वासितं लघु
    मध्ये स्वीकुरु पानीयं शिव मृत्युंजय प्रभो ॥ २५ ॥

    शर्करामिलितं स्निग्धं दुग्धान्नं गोघृतान्वितम् । कदलीफलसंमिश्रं भुज्यतां मृत्युसंहर ॥२६॥

    केवलमतिमाधुर्यं दुग्धैः स्निग्धैश्च शर्करामिलितैः ।
    एलामरीचि मिलितं मृत्युंजय देव भुङ्क्ष्व परमान्नम् ॥२७॥

    रंभाचूत कपित्थकण्टक फलैर्द्राक्षारस स्वादुमत्,
    खर्जूरैर्मधुरेक्षु खण्डशकलैः सन्नारि केलांबुभिः।
    कर्पूरणसुवासितै र्गुडजलैर्माधुर्य युक्तैर्विभो,
    श्रीमृत्युंजय पूरय त्रिभुवनाधारं विशालोदरम् ॥२८॥

    मनोज्ञ रंभाफल खण्डखण्डितान्
    रुचिप्रदान् सर्षपजीरकांश्च ।
    ससौरभान् सैन्धवसेवितांश्च
    गृहाण मृत्युंजय लोकवन्द्य ॥२९॥

    हिंगुजीरकसहितं विमलामलकं कपित्थ मतिमधुरं ।
    बिसखण्डांल्लवणयुतान् मृत्युंजय तेऽर्पयामि जगदीश ॥३०॥

    एलाशुण्ठिसहितं दध्यन्नं चारुहेमपात्रस्थम्।
    अमृतप्रतिनिधि माढ्यं मृत्युंजय भुज्यतां त्रिलोकेश ॥ ३१ ॥
    जंबीर नीराञ्चित शृंगबेरं मनोहरानम्ल शलाटुखण्डान् ।
    मृदूपदंशान् सहसोपभुङ्क्ष्व मृत्युंजय श्रीकरुणासमुद्र ॥३२॥
    नागररामायुक्तं सुललित जंबीरनीर संपूर्णम्।
    मथितं सैन्धवसहितं पिब हर मृत्युंजय क्रतु ध्वंसिन् ॥३३॥
    मन्दारहेमांबुज गन्धयुक्तै-र्मन्दाकिनीनिर्मलपुण्यतोयैः।
    गृहाण मृत्युंजय पूर्णकाम श्रीमत्परापोशनमभ्रकेश ॥३४॥
    गगनधुनी विमलजलै-र्मृत्युंजय पद्मरागपात्रगतैः।
    मृगमद च

  • Shani Mantra शनि मंत्र ★
    शनि को कर्मों व न्याय का देवता माना जाता है. ऐसी मान्यता है कि शनि कर्म के आधार पर ही फल देते हैं। कुछ लोग इन्हें क्रूर देवता भी मानते हैं।
    लोगों को शनि जयंती के दिन
    • ॐ शं शनैश्चराय नमः •
    का जाप करने से जॉब, करियर, व्यापार में तरक्की के मार्ग खुल जाते हैं।
    अर्थ : सर्व कर्म फल देने वाले हे शनिदेव हमारे पाप कर्मों का नाश कर शुभ फल प्रदान करें। हम आपको नमस्कार करते हैं।
    ऐसे करें मंत्र जाप:
    शनिवार की शाम को स्नान आदि करें।
    इसके उपरांत घर के किसी साफ स्थान पर शनिदेव की मूर्ति या चित्र स्थापित करें।
    शनिदेव को नीले फूल, काला कपड़ा, काली उड़द और काले तिल अर्पित करें।
    भोग स्वरूप मीठी पूरी का भोग लगाएं।
    इसके बाद काली तुलसी की माला से " ॐ शं शनैश्चराय नम:" मंत्र का जाप 108 बार करें।

  • Sri Chaitanya Shiksha Ashtakam श्री चैतन्य शिक्षा अष्टकम् ★

    चेतोदर्पणमार्जनं भव-महादावाग्नि-निर्वापणम्
    श्रेयः-कैरवचन्द्रिकावितरणं विद्यावधू-जीवनम् ।
    आनंदाम्बुधिवर्धनं प्रतिपदं पूर्णामृतास्वादनम्
    सर्वात्मस्नपनं परं विजयते श्रीकृष्ण-संकीर्तनम् ॥१॥

    नाम्नामकारि बहुधा निज सर्व शक्तिस
    तत्रार्पिता नियमितः स्मरणे न कालः।
    एतादृशी तव कृपा भगवन्ममापि
    दुर्दैवमीदृश-मिहाजनि नानुरागः॥२॥

    तृणादपि सुनीचेन तरोरपि सहिष्णुना।
    अमानिना मानदेन कीर्तनीयः सदा हरिः ॥३॥

    न धनं न जनं न सुन्दरीं कवितां वा जगदीश कामये।
    मम जन्मनि जन्मनीश्वरे भवताद् भक्तिरहैतुकी त्वयि॥४॥

    अयि नन्दतनुज किंकरं पतितं मां विषमे भवाम्बुधौ।
    कृपया तव पादपंकज-स्थितधूलिसदृशं विचिन्तय॥५॥

    नयनं गलदश्रुधारया वदनं गदगदरुद्धया गिरा।
    पुलकैर्निचितं वपुः कदा तव नाम-ग्रहणे भविष्यति॥६॥

    युगायितं निमेषेण चक्षुषा प्रावृषायितम्।
    शून्यायितं जगत् सर्वं गोविन्द विरहेण मे॥७॥

    आश्लिष्य वा पादरतां पिनष्टु मामदर्शनान्-मर्महतां करोतु वा।
    यथा तथा वा विदधातु लम्पटो मत्प्राणनाथस्-तु स एव नापरः॥८॥

    शिक्षाष्टकम् (हिंदी भावानुवाद)
    चित्त रूपी दर्पण को स्वच्छ करने वाले, भव रूपी महान अग्नि को शांत करने वाले, चन्द्र किरणों के समान श्रेष्ठ, विद्या रूपी वधु के जीवन स्वरुप, आनंद सागर में वृद्धि करने वाले, प्रत्येक शब्द में पूर्ण अमृत के समान सरस, सभी को पवित्र करने वाले श्रीकृष्ण कीर्तन की उच्चतम विजय हो॥१॥

    हे प्रभु, आपने अपने अनेक नामों में अपनी शक्ति भर दी है, जिनका किसी समय भी स्मरण किया जा सकता है। हे भगवन्, आपकी इतनी कृपा है परन्तु मेरा इतना दुर्भाग्य है कि मुझे उन नामों से प्रेम ही नहीं है॥२॥

    स्वयं को तृण से भी छोटा समझते हुए, वृक्ष जैसे सहिष्णु रहते हुए, कोई अभिमान न करते हुए और दूसरों का सम्मान करते हुए सदा श्रीहरि का भजन करना चाहिए॥३॥

    हे जगत के ईश्वर! मैं धन, अनुयायी, स्त्रियों या कविता की इच्छा न रखूँ। हे प्रभु, मुझे जन्म जन्मान्तर में आपसे ही अकारण प्रेम हो॥४॥

    हे नन्द के पुत्र, इस दुर्गम भव-सागर में पड़े हुए मुझ सेवक को अपने चरण कमलों में स्थित धूलि कण के समान समझ कर कृपा कीजिये॥५॥

    हे प्रभु, कब आपका नाम लेने पर मेरी आँखों के आंसुओं से मेरा चेहरा भर जायेगा, कब मेरी वाणी हर्ष से अवरुद्ध हो जाएगी, कब मेरे शरीर के रोम खड़े हो जायेंगे ॥६॥

    श्रीकृष्ण के विरह में मेरे लिए एक क्षण एक युग के समान है, आँखों में जैसे वर्षा ऋतु आई हुई है और यह विश्व एक शून्य के समान है॥७॥

    उनके चरणों में प्रीति रखने वाले मुझ सेवक का वह आलिंगन करें या न करें, मुझे अपने दर्शन दें या न दें, मुझे अपना मानें या न मानें, वह चंचल, नटखट श्रीकृष्ण ही मेरे प्राणों के स्वामी हैं, कोई दूसरा नहीं॥८॥

  • भगवान श्री गणेश स्तुति (Ganesh Stuti) ★
    विघ्नेश्वराय वरदाय सुरप्रियाय, लम्बोदराय सकलाय जगद्धिताय!
    नागाननाय श्रुतियज्ञविभूषिताय, गौरीसुताय गणनाथ नमो नमस्ते!!
    भक्तार्तिनाशनपराय गनेशाश्वराय, सर्वेश्वराय शुभदाय सुरेश्वराय!
    विद्याधराय विकटाय च वामनाय , भक्त प्रसन्नवरदाय नमो नमस्ते!!
    नमस्ते ब्रह्मरूपाय विष्णुरूपाय ते नम:!
    नमस्ते रुद्ररूपाय करिरुपाय ते नम:!!

    विश्वरूपस्वरूपाय नमस्ते ब्रह्मचारणे!
    भक्तप्रियाय देवाय नमस्तुभ्यं विनायक!!

    लम्बोदर नमस्तुभ्यं सततं मोदकप्रिय!
    निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा!!

    त्वां विघ्नशत्रुदलनेति च सुन्दरेति ,
    भक्तप्रियेति सुखदेति फलप्रदेति!

    विद्याप्रत्यघहरेति च ये स्तुवन्ति,
    तेभ्यो गणेश वरदो भव नित्यमेव!!

    गणेशपूजने कर्म यन्न्यूनमधिकं कृतम !
    तेन सर्वेण सर्वात्मा प्रसन्नोSस्तु सदा मम !!

  • Rin Mukteshwar Mahadev Mantra ऋण मुक्तेश्वर महादेव मन्त्र ■
    शंकर जी के मंदिर जाकर तीन केले लेकर चढ़ाये और 11 या 21 बार
    ★ ॐ ऋण मुक्तेश्वर महादेवाय नमः ★
    का जाप करें।